Sanskrit Segmenter Summary


Input: गाण्डीवमुक्तान् नाराचान् प्रतिगृह्णात्य् अविह्वलः
Chunks: gāṇḍīvamuktānnārācān pratigṛhṇātyavihvalaḥ
UndoSH SelectionsUoH Analysis

gāīvamuktānnārācān pratighātyavihvala 
gāṇḍīvam
uktām
nārācān
pratigṛhṇāti
avi
hvalaḥ
prati
gṛhṇāti



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria